Pañcadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चदशमः

15



129. yo ādikarma sthitu bhūmiya bodhisattvo

adhyāśayena vara prasthita buddhabodhim|

tehī suśiṣyagurugauravasaṃprayukto

kalyāṇamitra sada sevayitavya vijñaiḥ||1||



130. kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ

prajñāya pāramita te anuśāsayanti|

evaṃ jino bhaṇati sarvaguṇāgradhārī

kalyāṇamitramupaniśrita buddhadharmāḥ||2||



131. dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ

dhyānāni prajña pariṇāmayitavya bodhau|

na ca bodhiskandha vimṛśitva parāmṛśeyā

ye ādikarmika na deśayitavya evam||3||



132. evaṃ caranta guṇasāgara vādicandrāḥ

trāṇā bhavanti jagatī śaraṇā ca lenā|

gati buddhi dvīpa pariṇāyaka arthakāmāḥ

pradyota ulka varadharmakathī akṣobhyāḥ||4||



133. saṃnāhu duṣkarū mahāyaśu saṃnahantī

na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ|

tribhi yānasaṃjñavigatā aparigṛhītā

avivartikā acalitāśca akopyadharmāḥ ||5||



134. te eva dharmasamudāgata niṣprapañcā

kāṅkṣāvilekhavimatīvigatārthayuktāḥ|

prajñāya pāramita śrutva na sīdayanti

aparapraṇeya avivartiya veditavyāḥ||6||



135. gambhīra dharma ayu durdṛśu nāyakānāṃ

na ca kenacīdadhigato na ca prāpuṇanti|

etārthu bodhimadhigamya hitānukampī

alpotsuko ka imu jñāsyati sattvakāyo||7||



136. sattvaśca ālayarato viṣayābhilāṣī

sthita agrahe abudha yo mahaandhabhūto|

dharmo anālayu anāgrahu prāpitavyo

lokena sārdha ayu vigrahu prādubhūto||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśamaḥ||